ते तमर्चयन्तस्त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारंतारयसीति । नमः परमऋषिभ्यो नमः परमऋषिभ्यः ॥ ६.८॥इति प्रश्नोपनिषदि षष्ठः प्रश्नः ॥ te tamarcayantastvaṃ hi naḥ pitā yo’smākamavidyāyāḥ paraṃ …
Prashna Upanishad 6.6
अरा इव रथनाभौ कला यस्मिन्प्रतिष्ठिताः ।तं वेद्यं पुरुषं वेद यथ मा वो मृत्युः परिव्यथा इति ॥ ६.६॥ arā iva rathanābhau kalā yasminpratiṣṭhitāḥ .taṃ vedyaṃ puruṣaṃ veda yatha mā vo mṛtyuḥ parivyathā …
Prashna Upanishad 6.5
स यथेमा नद्यः स्यन्दमानाः समुद्रायणाः समुद्रं प्राप्यास्तंगच्छन्ति भिद्येते तासां नामरूपे समुद्र इत्येवं प्रोच्यते । एवमेवास्यपरिद्रष्टुरिमाः षोडशकलाः पुरुषायणाः पुरुषं प्राप्यास्तं गच्छन्तिभिद्येते …
Prashna Upanishad 6.4
स प्राणमसृजत प्राणाच्छ्रद्धां खं वायुर्ज्योतिरापः पृथिवीन्द्रियंमनः । अन्नमन्नाद्वीर्यं तपो मन्त्राः कर्म लोका लोकेषु च नाम च॥ ६.४॥ sa prāṇamasṛjata prāṇācchraddhāṃ khaṃ vāyurjyotirāpaḥ …
Prashna Upanishad 6.3
स ईक्षाचक्रे । कस्मिन्नहमुत्क्रान्त उत्क्रान्तो भविष्यामिकस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामीति ॥ ६.३॥ sa īkṣācakre . kasminnahamutkrānta utkrānto bhaviṣyāmikasminvā pratiṣṭhite pratiṣṭhāsyāmīti …
Prashna Upanishad 6.2
तस्मै स होवाचेहैवान्तःशरीरे सोम्य स पुरुषोयस्मिन्नताः षोडशकलाः प्रभवन्तीति ॥ ६.२॥ tasmai sa hovācehaivāntaḥśarīre somya sa puruṣoyasminnatāḥ ṣoḍaśakalāḥ prabhavantīti .. 6.2.. Pippalada said to …