अथ योऽस्योदङ्सुषिः स समानस्तन्मनः स पर्जन्यस्तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत कीर्तिमान्व्युष्टिमान्भवति य एवं वेद ॥ ३.१३.४ ॥ atha yo'syodaṅsuṣiḥ sa samānastanmanaḥ sa parjanyastadetatkīrtiśca …
Brihadaranyaka Upanishad 6.1.4
यो ह वै संपदं वेद सं हास्मै पद्यते यं कामं कामयते; श्रोत्रं वै संपत्, श्रोत्रे हीमे सर्वे वेदा अभिसंपन्नाः; सं हास्मै पद्यते यं कामं कामयते य एवं वेद ॥ ४ ॥ yo ha vai saṃpadaṃ veda saṃ hāsmai …
Chandogya Upanishad 3.13.3
अथ योऽस्य प्रत्यङ्सुषिः सोऽपानः सा वाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत ब्रह्मवर्चस्यन्नादो भवति य एवं वेद ॥ ३.१३.३ ॥ atha yo'sya pratyaṅsuṣiḥ so'pānaḥ sā …
Brihadaranyaka Upanishad 6.1.3
यो ह वै प्रतिष्ठां वेद प्रतितिष्ठति समे, प्रतितिष्ठति दुर्गे; चक्शुर्वै प्रतिष्ठा, चक्शुषा हि समे च दुर्गे च प्रतितिष्ठति; प्रतितिष्ठति समे, प्रतितिष्ठति दुर्गे य एवं वेद ॥ ३ ॥ yo ha vai pratiṣṭhāṃ …
Chandogya Upanishad 3.13.2
अथ योऽस्य दक्षिणः सुषिः स व्यानस्तच्छ्रोत्रं स चन्द्रमास्तदेतच्छ्रीश्च यशश्चेत्युपासीत श्रीमान्यशस्वी भवति य एवं वेद ॥ ३.१३.२ ॥ atha yo'sya dakṣiṇaḥ suṣiḥ sa vyānastacchrotraṃ sa …
Brihadaranyaka Upanishad 6.1.2
यो ह वै वसिष्ठां वेद वसिष्ठः स्वानां भवति; वाग्वै वसिष्ठा; वसिष्ठः स्वानां भवत्यपि च येषां बुभूषति, य एवं वेद ॥ २ ॥ yo ha vai vasiṣṭhāṃ veda vasiṣṭhaḥ svānāṃ bhavati; vāgvai vasiṣṭhā; vasiṣṭhaḥ …