All Upanishads …
Brihadaranyaka Upanishad 6.1.11
मनो होच्चक्राम; तत्संवत्सरं प्रोष्यागत्योवाच, कथमशकत मदृते जीवितुमिति; ते होचुः, यथा मुग्धा अविद्वांसो मनसा, प्राणन्तः प्राणेन, वदन्तो वाचा, पश्यन्तश्चक्शुषा, शृण्वन्तः श्रोत्रेण, प्रजायमाना रेतसा, …
Brihadaranyaka Upanishad 6.1.10
श्रोत्रं होच्चक्राम; तत्संवत्सरं प्रोष्यागत्योवाच, कथमशकत मदृते जीवितुमिति; ते होचुः, यथा बधिरा अशृण्वन्तः श्रोत्रेण, प्राणन्तः प्राणेन, वदन्तो वाचा, पश्यन्तश्चक्शुषा, विद्वांसो मनसा, प्रजायमाना …
Brihadaranyaka Upanishad 6.1.9
चक्शुर्होच्चक्राम; तत्संवत्सरं प्रोष्यागत्योवाच, कथमशकत मदृते जीवितुमिति; ते होचुः, यथान्धा अपश्यन्तश्चक्शुषा, प्राणन्तः प्राणेन, वदन्तो वाचा, शृण्वन्तः श्रोत्रेण, विद्वांसो मनसा, प्रजायमाना रेतसा, …
Brihadaranyaka Upanishad 6.1.8
वाग्घोच्चक्राम; सा संवत्सरं प्रोष्यागत्योवाच, कथमशकत मदृते जीवितुमिति; ते होचुः, यथाकला अवदन्तो वाचा, प्राणन्तः प्राणेन, पश्यन्तश्चक्शुषा, शृण्वन्तः श्रोत्रेण, विद्वांसो मनसा, प्रजायमाना रेतस, …
Chandogya Upanishad 3.13.8
तस्यैषा दृष्टिर्यत्रितदस्मिञ्छरीरे संस्पर्शेनोष्णिमानं विजानाति तस्यैषा श्रुतिर्यत्रैतत्कर्णावपिगृह्य निनदमिव नदथुरिवाग्नेरिव ज्वलत उपशृणोति तदेतद्दृष्टं च श्रुतं चेत्युपासीत चक्षुष्यः श्रुतो भवति य …