स होवाच, दैवेषु वै गौतम तद्वरेषु, मानुषाणां ब्रूहीति ॥ ७ ॥ sa hovāca, daiveṣu vai gautama tadvareṣu, mānuṣāṇāṃ brūhīti || 6 || 6. The King said, ‘This comes under heavenly boons, Gautama. Please …
Brihadaranyaka Upanishad 6.2.5
स होवाच, प्रतिज्ञातो म एष वरः, यां तु कुमारस्यान्ते वाचमभाषथास्तां मे ब्रूहीति ॥ ५ ॥ sa hovāca, pratijñāto ma eṣa varaḥ, yāṃ tu kumārasyānte vācamabhāṣathāstāṃ me brūhīti || 5 || 5. Āruṇi said, …
Brihadaranyaka Upanishad 6.2.4
स होवाच, तथा नस्त्वं तात जानीथा यथा यदहं किंच वेद सर्वमहं तत्तुभमवोचं; प्रेहि तु तत्र प्रतीत्य ब्रह्मचर्यं वत्स्याव इति; भवानेव गच्छत्विति; स आजगाम गौतमो यत्र प्रवाहणस्य जैवलेरास; तस्मा …
Chandogya Upanishad 3.14.4
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद्ब्रह्मैतमितः प्रेत्याभिसंभवितास्मीति यस्य स्यादद्धा न विचिकित्सास्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ॥ ३.१४.४ ॥॥ …
Brihadaranyaka Upanishad 6.2.3
अथैनं वसत्योपमन्त्रयांचक्रे; अनादृत्य वसतिं कुमारः प्रदुद्राव; स आजगाम पितरम्; तं होवाच, इति वाव किल नो भवान्पुरानुशिष्टानवोच इति; कथं सुमेध इति; पञ्च मा प्रश्नान्राजन्यबन्धुरप्राक्शीत्, ततो नैकञ्चन …
Chandogya Upanishad 3.14.3
एष म आत्मान्तर्हृदयेऽणीयान्व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वैष म आत्मान्तर्हृदये ज्यायान्पृथिव्या ज्यायानन्तरिक्षाज्ज्यायान्दिवो ज्यायानेभ्यो लोकेभ्यः ॥ ३.१४.३ ॥ eṣa ma …