अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलं स एष कोशो वसुधानस्तस्मिन्विश्वमिदं श्रितम् ॥ ३.१५.१ ॥ antarikṣodaraḥ kośo bhūmibudhno na jīryati diśo hyasya …
Brihadaranyaka Upanishad 6.2.16
अथ ये यज्ञेन दानेन तपसा लोकाञ्जयन्ति, ते धूममभिसंभवन्ति, धूमाद्रात्रिं, रात्रेरपक्शीयमाणपक्शम्, अपक्शीयमाणपक्शाद्यान्षण्मासान्दक्शिणादित्य एति, मासेभ्यः पितृलोकम्, पितृलोकाच्चन्द्रम्; ते चन्द्रं …
Brihadaranyaka Upanishad 6.2.15
ते य एवमेतद्विदुः, ये चामी अरण्ये श्रद्धां सत्यमुपासते, तेऽर्चिरभिसंभवन्ति, अर्चिषोऽहः, अह्न आपूर्यमाणपक्शम्, आपूर्यमाणपक्शाद्यान्षण्मासानुदङ्ङादित्य एति; मासेभ्यो देवलोकम्, देवलोकादादित्यम्, …
Brihadaranyaka Upanishad 6.2.14
अथैनमग्नये हरन्ति; तस्याग्निरेवाग्निर्भवति, समित्समित्, धूमो धूमः, अर्चिरर्चिः, अङ्गारा अङ्गाराः, विस्फुलिङ्गा विस्फुलिङ्गाः; तस्मिन्नेतस्मिन्नग्नौ देवाः पुरुषं जुह्वति; तस्या आहुत्यै पुरुषो …
Brihadaranyaka Upanishad 6.2.13
योषा वा आग्निर्गौतम; तस्या उपस्थ एव समित्, लोमानि धूमः, योनिरर्चिः, यदन्तः करोति तेऽङ्गाराः, अभिनन्दा विस्फुलिङ्गाः; तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति; तस्या आहुत्यै पुरुषः संभवति; स जीवति …
Brihadaranyaka Upanishad 6.2.12
पुरुषो वा अग्निर्गौतम; तस्य व्यात्तमेव समित्, प्राणो धूमः, वागर्चिः, चक्शुरङ्गाराः, श्रोत्रं विस्फुलिङ्गाः; तस्मिन्नेतस्मिन्नग्नौ देवा अन्नं जुह्वति; तस्या आहुत्यै रेतः संभवति ॥ १२ ॥ puruṣo vā …