अथैनमभिमृशति—भ्रमदसि, ज्वलदसि, पूर्णमसि, प्रस्तब्धमसि, एकसभमसि, हिङ्कृतमसि, हिङ्क्रियमाणमसि, उद्गीथमसि, उद्गीयमानमसि, श्रावितमसि, प्रत्याश्रावितमसि, अर्द्रे संदीप्तमसि, विभूरसि, प्रभूरसि, अन्नमसि, …
Chandogya Upanishad 3.15.4
स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदं सर्वं भूतं यदिदं किंच तमेव तत्प्रापत्सि ॥ ३.१५.४ ॥ sa yadavocaṃ prāṇaṃ prapadya iti prāṇo vā idaṃ sarvaṃ bhūtaṃ yadidaṃ kiṃca tameva tatprāpatsi || 3.15.4 …
Brihadaranyaka Upanishad 6.3.3
अग्नये स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति;सोमाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति;भूः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति;भुवः स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति;स्वः स्वाहेत्यग्नौ …
Chandogya Upanishad 3.15.3
अरिष्टं कोशं प्रपद्येऽमुनामुनामुना प्राणं प्रपद्येऽमुनामुनामुना भूः प्रपद्येऽमुनामुनामुना भुवः प्रपद्येऽमुनामुनामुना स्वः प्रपद्येऽमुनामुनामुना ॥ ३.१५.३ ॥ ariṣṭaṃ kośaṃ prapadye'munāmunāmunā prāṇaṃ …
Brihadaranyaka Upanishad 6.3.2
ज्येष्ठाय स्वाहा, श्रेष्ठाय स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति;प्राणाय स्वाहा, वसिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे संस्रवमवनयति;वाचे स्वाहा, प्रतिष्ठायै स्वाहेत्यग्नौ हुत्वा मन्थे …
Chandogya Upanishad 3.15.2
तस्य प्राची दिग्जुहूर्नाम सहमाना नाम दक्षिणा राज्ञी नाम प्रतीची सुभूता नामोदीची तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा …