तं हैतमूद्दालक आरुणिर्वाजसनेयाय याज्ञवल्क्यायान्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ ७ ॥ taṃ haitamūddālaka āruṇirvājasaneyāya …
Chandogya Upanishad 3.15.7
अथ यदवोचंस्वः प्रपद्य इत्यृग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचं तदवोचम् ॥ ३.१५.७ ॥॥ इति पञ्चदशः खण्डः ॥ atha yadavocaṃsvaḥ prapadya ityṛgvedaṃ prapadye yajurvedaṃ …
Brihadaranyaka Upanishad 6.3.6
अथैनमाचामति—तत्सवितुर्वरेण्यम् । मधु वाता ऋतायते, मधु क्शरन्ति सिन्धवः । माध्वीर्नः सन्त्वोषधीः । भूः स्वाहा । भर्गो देवस्य धीमहि । मधु नक्तमुतोषसः, मधुमत्पार्थिवं रजः । मधु द्यौरस्तु नः पिता । भुवः …
Chandogya Upanishad 3.15.6
अथ यदवोचं भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् ॥ ३.१५.६ ॥ atha yadavocaṃ bhuvaḥ prapadya ityagniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ityeva tadavocam …
Brihadaranyaka Upanishad 6.3.5
अथैनमुद्यच्छति—आमंसि, आमंहि ते महि, स हि राजेशानोऽधिपतिः, स मां राजेशनोऽधिपतिं करोत्विति ॥ ५ ॥ athainamudyacchati—āmaṃsi, āmaṃhi te mahi, sa hi rājeśāno'dhipatiḥ, sa māṃ rājeśano'dhipatiṃ karotviti …
Chandogya Upanishad 3.15.5
अथ यदवोचं भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येव तदवोचम् ॥ ३.१५.५ ॥ atha yadavocaṃ bhūḥ prapadya iti pṛthivīṃ prapadye'ntarikṣaṃ prapadye divaṃ prapadya ityeva …