चतुरौदुम्बरो भवति—अउदुम्बरः स्रुवः, अउदुम्बरश्चमसः, अउदुम्बर इध्मः, अउदुम्बर्या उपमन्थन्यौ; दश ग्राम्याणि धान्यानि भवन्ति—व्रीहियवास्तिलमाषा अणुप्रियंगवो गोधूमाश्च मसूराश्च खल्वाश्च खलकुलाश्च; …
Brihadaranyaka Upanishad 6.3.12
एतमु हैव सत्यकामो जाबालोऽन्तेवासिभ्य उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति; तमेतं नापुत्राय वानन्तेवासिने वा ब्रूयात् ॥ १२ ॥ etamu haiva satyakāmo …
Brihadaranyaka Upanishad 6.3.11
एतमु हैव जानकिरयस्थूणः सत्यकामाय जाबालायान्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ ११ ॥ etamu haiva jānakirayasthūṇaḥ satyakāmāya …
Brihadaranyaka Upanishad 6.3.10
एतमु हैव चूलो भागवित्तिर्जानकय आयस्थूणायान्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ १० ॥ etamu haiva cūlo bhāgavittirjānakaya …
Brihadaranyaka Upanishad 6.3.9
एतमु हैव मधुकः पैङ्ग्यश्चूलाय भागवित्तयेऽन्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ ९ ॥ etamu haiva madhukaḥ paiṅgyaścūlāya …
Brihadaranyaka Upanishad 6.3.8
एतमु हैव वाजसनेयो याज्ञवल्क्यो मधुकाय पैङ्ग्यायान्तेवासिन उक्त्वोवाच, अपि य एनं शुष्के स्थाणौ निषिञ्चेत्, जायेरञ्छाखाः, प्ररोहेयुः पलाशानीति ॥ ८ ॥ etamu haiva vājasaneyo yājñavalkyo madhukāya …