तस्या वेदिरुपस्थः, लोमानि बर्हिः, चर्माधिषवणे—समिद्धो मध्यतः—तौ मुष्कौ; स यावान्ह वै वाजपेयेन यजमानस्य लोको भवति, तावानस्य लोको भवति य एवं विद्वानधोपहासं चरति; आसां स्त्रीणां सुकृतं वृङ्क्ते; अथ य …
Chandogya Upanishad 3.16.3
अथ यानि चतुश्चत्वारिंशद्वर्षाणि तन्माध्यंदिनं सवनं चतुश्चत्वारिंशदक्षरा त्रिष्टुप्त्रैष्टुभं माध्यंदिनंसवनं तदस्य रुद्रा अन्वायत्ताः प्राणा वाव रुद्रा एते हीदंसर्वंरोदयन्ति ॥ ३.१६.३ ॥ atha yāni …
Brihadaranyaka Upanishad 6.4.2
स ह प्रजापतिरीक्शांचक्रे, हन्तास्मै प्रतिष्ठां कल्पयानीति; स स्त्रियं ससृजे; तां सृष्ट्वाध उपास्त; तस्मात्स्त्रियमध उपासीत; स एतं प्राञ्चं ग्रावाणमात्मन एव समुदपारयत्, तेनैनामभ्यसृजत् ॥ २ ॥ sa ha …
Chandogya Upanishad 3.16.2
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा वसव इदं मे प्रातःसवनं माध्यंदिनंसवनमनुसंतनुतेति माहं प्राणानां वसूनां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ३.१६.२ ॥ taṃ …
Brihadaranyaka Upanishad 6.4.1
एषां वै भूतानां पृथिवी रसः, पृथिव्या आपः, अपामोषधयः, ओषधीनां पुष्पाणि, पुष्पाणां फलानि, फलानां पुरुषः, पुरुषस्य रेतः ॥ १ ॥ eṣāṃ vai bhūtānāṃ pṛthivī rasaḥ, pṛthivyā āpaḥ, apāmoṣadhayaḥ, oṣadhīnāṃ …
Chandogya Upanishad 3.16.1
पुरुषो वाव यज्ञस्तस्य यानि चतुर्विंशति वर्षाणि तत्प्रातःसवनं चतुर्विंशत्यक्षरा गायत्री गायत्रं प्रातःसवनं तदस्य वसवोऽन्वायत्ताः प्राणा वाव वसव एते हीदंसर्वं वासयन्ति ॥ ३.१६.१ ॥ puruṣo vāva …