सा चेदस्मै दद्यात्, इन्द्रियेण ते यशसा यश आदधामीति; यशस्विनावेव भवतः ॥ ८ ॥ sā cedasmai dadyāt, indriyeṇa te yaśasā yaśa ādadhāmīti; yaśasvināveva bhavataḥ || 8 || 8. If she is willing, he should …
Brihadaranyaka Upanishad 6.4.7
सा चेदस्मै न दद्यात्, काममेनामवक्रिणीयात्; सा चेदस्मै नैव दद्यात्, काममेनां यष्ट्या वा पाणिना वोपहत्यातिक्रामेत्, इन्द्रियेण ते यशसा यश आदद इति; अयशा एव भवति ॥ ७ ॥ sā cedasmai na dadyāt, …
Chandogya Upanishad 3.16.7
एतद्ध स्म वै तद्विद्वानाह महिदास ऐतरेयः स किं म एतदुपतपसि योऽहमनेन न प्रेष्यामीति स ह षोडशं वर्षशतमजीवत्प्र ह षोडशं वर्षशतं जीवति य एवं वेद ॥ ३.१६.७ ॥॥ इति षोडशः खण्डः ॥ etaddha sma vai …
Chandogya Upanishad 3.16.6
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा अदित्या इदं मे तृतीयसवनमायुरनुसंतनुतेति माहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो हैव भवति ॥ ३.१६.६ ॥ taṃ cedetasminvayasi …
Chandogya Upanishad 3.16.5
अथ यान्यष्टाचत्वारिंशद्वर्षाणि तत्तृतीयसवनमष्टाचत्वारिंशदक्षरा जगती जागतं तृतीयसवनं तदस्यादित्या अन्वायत्ताः प्राणा वावादित्या एते हीदंसर्वमाददते ॥ ३.१६.५ ॥ atha yānyaṣṭācatvāriṃśadvarṣāṇi …
Chandogya Upanishad 3.16.4
तं चेदेतस्मिन्वयसि किंचिदुपतपेत्स ब्रूयात्प्राणा रुद्रा इदं मे माध्यंदिनंसवनं तृतीयसवनमनुसंतनुतेति माहं प्राणानांरुद्राणां मध्ये यज्ञो विलोप्सीयेत्युद्धैव तत एत्यगदो ह भवति ॥ ३.१६.४ ॥ taṃ …