अथ य इच्छेद्दुहिता मे पण्डिता जायेत, सर्वमायुरियादिति, तिलौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्; ईश्वरौ जनयितवै ॥ १७ ॥ atha ya icchedduhitā me paṇḍitā jāyeta, sarvamāyuriyāditi, tilaudanaṃ …
Brihadaranyaka Upanishad 6.4.16
अथ य इच्छेत्पुत्रो मे श्यामो लोहिताक्शो जायेत, त्रीन्वेदाननुब्रुवीत, सर्वमायुरियादिति, उदौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्; ईश्वरौ जनयितवै ॥ १७ ॥ atha ya icchetputro me śyāmo lohitākśo jāyeta, …
Brihadaranyaka Upanishad 6.4.15
अथ य इच्छेत्पुत्रो मे कपिलः पिङ्गलो जायेत, द्वौ वेदावनुब्रुवीत, सर्वमायुरियादिति, दध्योदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्; ईश्वरौ जनयितवै ॥ १५ ॥ atha ya icchetputro me kapilaḥ piṅgalo jāyeta, …
Brihadaranyaka Upanishad 6.4.14
स य इच्छेत्पुत्रो मे शुक्लो जायेत, वेदमनुब्रुवीत, सर्वमायुरियादिति, क्शीरौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्; ईश्वरौ जनयितवै ॥ १४ ॥ sa ya icchetputro me śuklo jāyeta, vedamanubruvīta, …
Brihadaranyaka Upanishad 6.4.13
अथ यस्य जायामार्तवं विन्देत्, त्र्यहं कंसे न पिबेदहतवासाः, नैनां वृषलो न वृषल्युपहन्यात् अपहन्यात्; त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् ॥ १३ ॥ atha yasya jāyāmārtavaṃ vindet, tryahaṃ kaṃse na …
Brihadaranyaka Upanishad 6.4.9-12
स यामिच्छेत् कामयेत मेति, तस्यामर्थं निष्ठाय, मुखेन मुखं संधाय, उपस्थमस्या अभिमृश्य जपेत्—अङ्गादङ्गात्संभवसि, हृदयादधिजायसे ।स त्वमङ्गकषायो'सि, दिग्धविद्धमिव मादयेमाममूं मयीति ॥ ९ ॥अथ यामिच्छेन् न …