अथास्य नाम करोति, वेदोऽसीति; तदस्य तद्गुह्यमेव नाम भवति ॥ २६ ॥ athāsya nāma karoti, vedo'sīti; tadasya tadguhyameva nāma bhavati ॥ 26 ॥ 26. Then he gives me a name, ‘You are Veda (knowledge).’ …
Brihadaranyaka Upanishad 6.4.25
अथास्य दक्शिणं कर्णमभिनिधाय वाग्वागिति त्रिः; अथ दधि मधु घृतं संनीयानन्तर्हितेन जातरूपेण प्राशयति; भूस्ते दधामि, भुवस्ते दधामि, स्वस्ते दधामि, भूर्भुवः स्वः सर्वं त्वयि दधामीति ॥ २५ ॥ athāsya …
Brihadaranyaka Upanishad 6.4.21-24
अथास्या ऊरू विहापयति—विजिहीथां द्यावापृथिवी इति; तस्यामर्थं निष्ठाय मुखेन मुखं संधाय त्रिरेनामनुलोमामनुमार्ष्टि—विष्णुर्योनिं कल्पयतु, त्वष्टा रूपाणि पिंशतु ।आसिञ्चतु प्रजापतिर् धाता गर्भं दधातु ते …
Brihadaranyaka Upanishad 6.4.20
अथैनामभिपद्यते—अमो'हमस्मि सा त्वम्, सा त्वमस्यमो'हम्, सामाहमस्मि ऋक्त्वम्, द्यौरहं पृथिवी त्वं; तावेहि संरभावहै, सह रेतो दधावहै पुंसे पुत्राय वित्तय इति ॥ २० ॥ athaināmabhipadyate—amo'hamasmi sā …
Brihadaranyaka Upanishad 6.4.19
अथाभिप्रातरेव स्थालीपाकावृताऽऽज्यं चेष्टित्वा स्थालीपाकस्योपघातं जुहोति—अग्नये स्वाहा, अनुमतये स्वाहा, देवाय सवित्रे सत्यप्रसवाय स्वाहेति; हुत्वोद्धृत्य प्राश्नाति, प्राश्येतरस्याः प्रयच्छति; …
Brihadaranyaka Upanishad 6.4.18
अथ य इच्छेत्पुत्रो मे पण्डितो विगीतः समितिंगमः शुश्रूषितां वाचं भाषिता जायेत, सर्वान्वेदाननुब्रुवीत, सर्वमायुरियादिति, मांसौदनं पाचयित्वा सर्पिष्मन्तमश्नीयाताम्; ईश्वरौ जनयितवै—अउक्शेण वार्षभेण वा ॥ …