आत्रेयीपुत्रात्, आत्रेयीपुत्रो गौतमीपुत्रात्, गौतमीपुत्रो भारद्वाजीपुत्रात्, भारद्वाजीपुत्रः पाराशरीपुत्रात्, पाराशरीपुत्रो वात्सीपुत्रात्, वात्सीपुत्रः पाराशरीपुत्रात्, पाराशरीपुत्रो …
Chandogya Upanishad 3.17.2
अथ यदश्नाति यत्पिबति यद्रमते तदुपसदैरेति ॥ ३.१७.२ ॥ atha yadaśnāti yatpibati yadramate tadupasadaireti || 3.17.2 || 2. After this he will eat, he will drink, or he will enjoy pleasure, as if he …
Brihadaranyaka Upanishad 6.5.1
अथ वंशः । पौतिमाषीपुत्रः कात्यायनीपुत्रात्, कात्यायनीपुत्रो गौतमीपुत्रात्, गौतमीपुत्रो भारद्वाजीपुत्रात्, भारद्वाजीपुत्रः पाराशरीपुत्रात्, पाराशरीपुत्र अउपस्वस्तीपुत्रात्, अउपस्वस्तीपुत्रः …
Chandogya Upanishad 3.17.1
स यदशिशिषति यत्पिपासति यन्न रमते ता अस्य दीक्षाः ॥ ३.१७.१ ॥ sa yadaśiśiṣati yatpipāsati yanna ramate tā asya dīkṣāḥ || 3.17.1 || 1. That he has the desire to eat, the desire to drink, and no …
Brihadaranyaka Upanishad 6.4.28
अथास्य मातरमभिमन्त्रयते ।इलाऽसि मैत्रावरुणी, वीरे वीरमजीजनत् ।सा त्वं वीरवती भव, यास्मान्वीरवतोऽकरत् ॥ इति ॥तं वा एतमाहुः, अतिपिता बताभूः, अतिपितामहो बताभूः, परमां बत काष्ठां प्रापत्, श्रिया यशसा …
Brihadaranyaka Upanishad 6.4.27
अथैनं मात्रे प्रदाय स्तनं प्रयच्छति—यस्ते स्तनः शशयो यो मयोभूः, यो रत्नधा वसुविद्यः सुदत्रो ।येन विश्वा पुष्यसि वार्याणि सरस्वति तमिह धातवे कर् ॥ इति ॥ २८ ॥ athainaṃ mātre pradāya stanaṃ …