Introductory Remarks by Shankara How does, again, the determination of (the meaning of) Aum help the realization of the essential nature of Ātman? It is thus1 explained: …
Chandogya Upanishad 4.1.1
॥ चतुर्थोऽध्यायः ॥जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्य आस स ह सर्वत आवसथान्मापयांचक्रे सर्वत एव मेऽन्नमत्स्यन्तीति ॥ ४.१.१ ॥ || caturtho'dhyāyaḥ ||jānaśrutirha pautrāyaṇaḥ …
Chandogya Upanishad 1.1.1
॥ प्रथमोऽध्यायः ॥ओमित्येतदक्षरमुद्गीथमुपासीत । ओमिति ह्युद्गायति तस्योपव्याख्यानम् ॥ १.१.१ ॥ || prathamo'dhyāyaḥ ||omityetadakṣaramudgīthamupāsīta | omiti hyudgāyati tasyopavyākhyānam || 1.1.1 …
Chandogya Upanishad 7.13.1
स्मरो वावाकाशाद्भूयस्तस्माद्यद्यपि बहव आसीरन्न स्मरन्तो नैव ते कंचन शृणुयुर्न मन्वीरन्न विजानीरन्यदा वाव ते स्मरेयुरथ शृणुयुरथ मन्वीरन्नथ विजानीरन्स्मरेण वै पुत्रान्विजानाति स्मरेण …
Chandogya Upanishad 6.1.1
॥ षष्ठोऽध्यायः ॥श्वेतकेतुर्हारुणेय आस तं ह पितोवाच श्वेतकेतो वस ब्रह्मचर्यं न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवतीति ॥ ६.१.१ ॥ || ṣaṣṭho'dhyāyaḥ ||śvetaketurhāruṇeya āsa taṃ ha pitovāca …
Chandogya Upanishad 7.12.2
स य आकाशं ब्रह्मेत्युपास्त आकाशवतो वै स लोकान्प्रकाशवतोऽसंबाधानुरुगायवतोऽभिसिध्यति यावदाकाशस्य गतं तत्रास्य यथाकामचारो भवति य आकाशं ब्रह्मेत्युपास्तेऽस्ति भगव आकाशाद्भूय इति आकाशाद्वाव भूयोऽस्तीति …