तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वाअहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४॥ tadabhyadravattamabhyavadatko’sītyagnirvāahamasmītyabravījjātavedā vā ahamasmīti .. 4.. He (Agni) hastened (to the …
Kena Upanishad 3.3
तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहिकिमिदं यक्षमिति तथेति ॥ ३॥ te’gnimabruvañjātaveda etadvijānīhikimidaṃ yakṣamiti tatheti .. 3.. They addressed Agni; “O Jātaveda, please find out who this yaksha …
Kena Upanishad 3.2
त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति ।तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानतकिमिदं यक्षमिति ॥ २॥ ta aikṣantāsmākamevāyaṃ vijayo’smākamevāyaṃ mahimeti .taddhaiṣāṃ vijajñau …
Kena Upanishad 3.1
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणोविजये देवा अमहीयन्त ॥ १॥ brahma ha devebhyo vijigye tasya ha brahmaṇovijaye devā amahīyanta .. 1.. Brahman, according to the story, obtained a victory …
Kena Upanishad 2.5
इह चेदवेदीदथ सत्यमस्तिन चेदिहावेदीन्महती विनष्टिः ।भूतेषु भूतेषु विचित्य धीराःप्रेत्यास्माल्लोकादमृता भवन्ति ॥ ५॥॥ इति केनोपनिषदि द्वितीयः खण्डः ॥ iha cedavedīdatha satyamastina cedihāvedīnmahatī …
Kena Upanishad 2.4
प्रतिबोधविदितं मतममृतत्वं हि विन्दते ।आत्मना विन्दते वीर्यं विद्यया विन्दतेऽमृतम् ॥ ४॥ pratibodhaviditaṃ matamamṛtatvaṃ hi vindate .ātmanā vindate vīryaṃ vidyayā vindate’mṛtam .. 4.. Brahman is …