अथ येऽस्योदञ्चो रश्मयस्ता एवास्योदीच्यो मधुनाड्योऽथर्वाङ्गिरस एव मधुकृत इतिहासपुराणं पुष्पं ता अमृता आपः ॥ ३.४.१ ॥ atha ye'syodañco raśmayastā evāsyodīcyo madhunāḍyo'tharvāṅgirasa eva madhukṛta …
Chandogya Upanishad 3.3.3
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य कृष्णंरूपम् ॥ ३.३.३ ॥॥ इति तृतीयः खण्डः ॥ tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya kṛṣṇaṃrūpam || 3.3.3 |||| iti …
Chandogya Upanishad 3.3.2
तानि वा एतानि सामान्येतं सामवेदमभ्यतपंस्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यंरसोऽजायत ॥ ३.३.२ ॥ tāni vā etāni sāmānyetaṃ sāmavedamabhyatapaṃstasyābhitaptasya yaśasteja indriyaṃ …
Chandogya Upanishad 3.3.1
अथ येऽस्य प्रत्यञ्चो रश्मयस्ता एवास्य प्रतीच्यो मधुनाड्यः सामान्येव मधुकृतः सामवेद एव पुष्पं ता अमृता आपः ॥ ३.३.१ ॥ atha ye'sya pratyañco raśmayastā evāsya pratīcyo madhunāḍyaḥ sāmānyeva madhukṛtaḥ …
Chandogya Upanishad 1.2.6
अथ ह मन उद्गीथमुपासांचक्रिरे तद्धासुराः पाप्मना विविधुस्तस्मात्तेनोभयंसंकल्पते संकल्पनीयंच चासंकल्पनीयं च पाप्मना ह्येतद्विद्धम् ॥ १.२.६ ॥ atha ha mana udgīthamupāsāṃcakrire taddhāsurāḥ pāpmanā …
Chandogya Upanishad 3.2.3
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य शुक्लं रूपम् ॥ ३.२.३ ॥॥ इति द्वितीयः खण्डः ॥ tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya śuklaṃ rūpam || 3.2.3 |||| iti …