ते वा एते रसानांरसा वेदा हि रसास्तेषामेते रसास्तानि वा एतान्यमृतानाममृतानि वेदा ह्यमृतास्तेषामेतान्यमृतानि ॥ ३.५.४ ॥॥ इति पञ्चमः खण्डः ॥ te vā ete rasānāṃrasā vedā hi rasāsteṣāmete rasāstāni vā …
Chandogya Upanishad 3.5.3
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य मध्ये क्षोभत इव ॥ ३.५.३ ॥ tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya madhye kṣobhata iva || 3.5.3 || 3. All this …
Chandogya Upanishad 3.5.2
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपं स्तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यंरसोऽजायत ॥ ३.५.२ ॥ te vā ete guhyā ādeśā etadbrahmābhyatapaṃ stasyābhitaptasya yaśasteja indriyaṃ …
Chandogya Upanishad 3.5.1
अथ येऽस्योर्ध्वा रश्मयस्ता एवास्योर्ध्वा मधुनाड्यो गुह्या एवादेशा मधुकृतो ब्रह्मैव पुष्पं ता अमृता आपः ॥ ३.५.१ ॥ atha ye'syordhvā raśmayastā evāsyordhvā madhunāḍyo guhyā evādeśā madhukṛto brahmaiva …
Chandogya Upanishad 3.4.3
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य परं कृष्णंरूपम् ॥ ३.४.३ ॥॥ इति चतुर्थः खण्डः ॥ tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya paraṃ kṛṣṇaṃrūpam || 3.4.3 |||| …
Chandogya Upanishad 3.4.2
ते वा एतेऽथर्वाङ्गिरस एतदितिहासपूराणमभ्यतपं स्तस्याभितप्तस्य यशस्तेज इन्द्रियां वीर्यमन्नाद्यंरसोऽजायत ॥ ३.४.२ ॥ te vā ete'tharvāṅgirasa etaditihāsapūrāṇamabhyatapaṃ stasyābhitaptasya yaśasteja …