स यावदादित्यो दक्षिणत उदेतोत्तरतोऽस्तमेता द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतादित्यानामेव तावदाधिपत्यंस्वाराज्यं पर्येता ॥ ३.८.४ ॥॥ इति अष्टमः खण्डः ॥ sa yāvadādityo dakṣiṇata …
Chandogya Upanishad 3.8.3
स य एतदेवममृतं वेदादित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.८.३ ॥ sa ya etadevamamṛtaṃ vedādityānāmevaiko bhūtvā varuṇenaiva …
Chandogya Upanishad 3.8.2
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.८.२ ॥ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti || 3.8.2 || 2. They enter into this [dark] colour of the sun, and they also come out of …
Chandogya Upanishad 3.8.1
अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति वरुणेन मुखेन न वै देवा अश्नन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति ॥ ३.८.१ ॥ atha yattṛtīyamamṛtaṃ tadādityā upajīvanti varuṇena mukhena na vai devā …
Chandogya Upanishad 3.7.4
स यावदादित्यः पुरस्तादुदेता पश्चादस्तमेता द्विस्तावद्दक्षिणत उदेतोत्तरतोऽस्तमेता रुद्राणामेव तावदाधिपत्यंस्वाराज्यं पर्येता ॥ ३.७.४ ॥॥ इति सप्तमः खण्डः ॥ sa yāvadādityaḥ purastādudetā …
Chandogya Upanishad 3.7.3
स य एतदेवममृतं वेद रुद्राणामेवैको भूत्वेन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.७.३ ॥ sa ya etadevamamṛtaṃ veda rudrāṇāmevaiko bhūtvendreṇaiva …