काममाश्रित्य दुष्पूरं दम्भमानमदान्विता: |मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रता: || 10|| kāmam āśhritya duṣhpūraṁ dambha-māna-madānvitāḥmohād gṛihītvāsad-grāhān pravartante …
Continue Reading about Bhagavad Gita: Chapter 16, Verse 10 →
Voice of Vivekananda
By VivekaVani
काममाश्रित्य दुष्पूरं दम्भमानमदान्विता: |मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रता: || 10|| kāmam āśhritya duṣhpūraṁ dambha-māna-madānvitāḥmohād gṛihītvāsad-grāhān pravartante …
Continue Reading about Bhagavad Gita: Chapter 16, Verse 10 →
By VivekaVani
एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धय: |प्रभवन्त्युग्रकर्माण: क्षयाय जगतोऽहिता: || 9|| etāṁ dṛiṣhṭim avaṣhṭabhya naṣhṭātmāno ’lpa-buddhayaḥprabhavanty ugra-karmāṇaḥ kṣhayāya jagato …
By VivekaVani
असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् |अपरस्परसम्भूतं किमन्यत्कामहैतुकम् || 8|| asatyam apratiṣhṭhaṁ te jagad āhur anīśhvaramaparaspara-sambhūtaṁ kim anyat kāma-haitukam asatyam—without Absolute …
By VivekaVani
प्रवृत्तिं च निवृत्तिं च जना न विदुरासुरा: |न शौचं नापि चाचारो न सत्यं तेषु विद्यते || 7|| pravṛittiṁ cha nivṛittiṁ cha janā na vidur āsurāḥna śhauchaṁ nāpi chāchāro na satyaṁ teṣhu …
By VivekaVani
द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च |दैवो विस्तरश: प्रोक्त आसुरं पार्थ मे शृणु || 6|| dvau bhūta-sargau loke ’smin daiva āsura eva chadaivo vistaraśhaḥ prokta āsuraṁ pārtha me …
By VivekaVani
दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |मा शुच: सम्पदं दैवीमभिजातोऽसि पाण्डव || 5|| daivī sampad vimokṣhāya nibandhāyāsurī matāmā śhuchaḥ sampadaṁ daivīm abhijāto ’si pāṇḍava daivī—divine; …