Awareness and energy are closely interconnected aspects of our experience and well-being. Awareness refers to our conscious perception and understanding of ourselves, others, and the world around us. …
Blog
The Preparation – Bhakti Yoga | Swami Vivekananda
The best definition given of Bhakti-Yoga is perhaps embodied in the verse: "May that love undying which the non-discriminating have for the fleeting objects of the senses never leave this heart of …
Continue Reading about The Preparation – Bhakti Yoga | Swami Vivekananda →
Brihadaranyaka Upanishad 2.6.3
घृतकौशिकाद्, घृतकौशिकः पाराशर्यायणात्, पारशर्यायणः पाराशर्यात्, पाराशर्यो जातूकर्ण्यात्, जातूकर्ण्य आसुरायणाच्च यास्काच्च, आसुरायणस्त्रैवणेः, त्रैवणिरौपजन्धनेः, अउपजन्धनिरासुरेः, अउसुरिर्भारद्वाजात्, …
Brihadaranyaka Upanishad 2.6.2
आग्निवेश्यात्, अग्निवेश्यः शाण्डिल्याच्चानभिम्लाताच्च्, आनभिम्लात आनभिम्लातात्, आनभिम्लात् आनभिम्लातात्, आनभिम्लात आनभिम्लातात्, आनभिम्लात आनभिम्लातात्, आनभिम्लातो गौतमात्, गौतमः …
Brihadaranyaka Upanishad 2.6.1
अथ वंशः, पौतिमाष्यो गौपवनात्, गौपवनः पौतिमाष्यात्, पौतिमाष्यो गौपवनात्, गौपवनः कौशिकात्, कौशिकः कौण्डिन्यात्, कौण्डिन्यः शाण्डिल्यात्, शाण्डिल्यः कौशिकाच्च गौतमाच्च, गौतमः ॥ १ ॥ atha vaṃśaḥ, …
Bhagavad Gita: Chapter 1, Verse 47
सञ्जय उवाच |एवमुक्त्वार्जुन: सङ्ख्ये रथोपस्थ उपाविशत् |विसृज्य सशरं चापं शोकसंविग्नमानस: || 47|| sañjaya uvāchaevam uktvārjunaḥ saṅkhye rathopastha upāviśhatvisṛijya sa-śharaṁ chāpaṁ …