याज्ञवल्क्येति होवाच, कतिभिरयमद्य ब्रह्मा यज्ञं दक्शिणतो देवताभिर्गोपायतीत्य्; एकयेति; कतमा सैकेति; मन एवेत्य्, अनन्तं वै मनः, अनन्ता विश्वे देवाः, अनन्तमेव स तेन लोकं जयति ॥ ९ ॥ yājñavalkyeti …
Blog
Brihadaranyaka Upanishad 3.1.8
याज्ञवल्क्येति होवाच, कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीर्होष्यतीति; तिस्र इति; कतमास्तास्तिस्र इति; या हुता उज्ज्वलन्ति, या हुता अतिनेदन्ते, या हुता अधिशेरते; किं ताभिर्जयतीति; या हुता उज्ज्वलन्ति …
Brihadaranyaka Upanishad 3.1.7
याज्ञवल्क्येति होवाच, कतिभिरयमद्यर्ग्भिर्होतास्मिन्यज्ञे करिष्यतीति; तिसृभिरिति; कतमास्तास्तिस्र इति; पुरोनुवाक्या च याज्या च शस्यैव तृतीया; किं ताभिर्जयतीति; यत्किंचेदं प्राणभृदिति ॥ ७ …
Mandukya Karika 4.6
अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः ।अजातो ह्यमृतो धर्मो मर्त्यतां कथमेष्यति ॥ ६ ॥ ajātasyaiva dharmasya jātimicchanti vādinaḥ |ajāto hyamṛto dharmo martyatāṃ kathameṣyati || 6 || 6. The …
Brihadaranyaka Upanishad 3.1.6
याज्ञवल्क्येति होवाच, यदिदमन्तरिक्शमनारम्बणमिव, केनाक्रमेन यजमानः स्वर्गं लोकमाक्रमत इति; ब्रह्मणर्त्विजा मनसा चन्द्रेण; मनो वै यज्ञस्य ब्रह्मा; तद्यदिदं मनः सोऽसौ चन्द्रः, स ब्रह्मा, सा मुक्तिः …
Brihadaranyaka Upanishad 3.1.5
याज्ञवल्क्येति होवाच, यदिदं सर्वं पूर्वपक्शापरपक्शाभ्यामाप्तम्, सर्वं पूर्वपक्शापरपक्शाभ्यामभिपन्नम्, केन यजमानः पूर्वपक्शापरपक्शयोराप्तिमतिमुच्यत इति । उद्गात्रर्त्विजा वायुना प्राणेन; प्राणो …