रूपकार्यसमाख्याश्च भिद्यन्ते तत्र तत्र वै ।आकाशस्य न भेदोऽस्ति तद्वज्जीवेषुनिर्णयः ॥ ६ ॥ rūpakāryasamākhyāśca bhidyante tatra tatra vai |ākāśasya na bhedo'sti tadvajjīveṣunirṇayaḥ || 6 …
Blog
Sant Soyarabai
Soyarabai (end of 13th and beginning of 14th century C.E.) was the devoted wife of Chokamela, a great devotee of Lord Vitthala. The couple lived in Mangalvedhe a few kilometres away from Pandharpur. …
Mandukya Karika 3.5
यथैकस्मिन्घाटाकाशे रजोधूमादिभिर्युते ।न सर्वे संप्रयुज्यन्ते तद्वज्जीवाः सुखादिभिः ॥ ५ ॥ yathaikasmiṅghāṭākāśe rajodhūmādibhiryute |na sarve saṃprayujyante tadvajjīvāḥ sukhādibhiḥ || 5 …
Mandukya Karika 3.3
आत्मा ह्याकाशवज्जीवैर्घटाकाशैरिवोदितः ।घटादिवच्च संघातैर्जातावेतन्निदर्शनम् ॥ ३ ॥ ātmā hyākāśavajjīvairghaṭākāśairivoditaḥ |ghaṭādivacca saṃghātairjātāvetannidarśanam || 3 || 3. Ātman may …
Brihadaranyaka Upanishad 3.3.2
स होवाच, उवाच वै सः, अगच्छन्वै ते तद्यत्राश्वमेधयाजिनो गच्छन्तीति; क्व न्वश्वमेधयाजिनो गच्छन्तीति; द्वात्रिंशतं वै देवरथाह्न्यान्ययं लोकः; तं समन्तं पृथिवी द्विस्तावत्पर्येति; तां समन्तं पृथिवी …
Mandukya Karika 3.1
उपासनाश्रितो धर्मो जाते ब्रह्मणि वर्तते ।प्रागुत्पत्तेरजं सर्वं तेनासौ कृपणः स्मृतः ॥ १ ॥ upāsanāśrito dharmo jāte brahmaṇi vartate |prāgutpatterajaṃ sarvaṃ tenāsau kṛpaṇaḥ smṛtaḥ || 1 …