भूततोऽभूततो वापि सृज्यमाने समा श्रुतिः ।निश्चितं युक्तियुक्तं च यत्तद्भवति नेतरत् ॥ २३ ॥ bhūtato'bhūtato vāpi sṛjyamāne samā śrutiḥ |niścitaṃ yuktiyuktaṃ ca yattadbhavati netarat || 23 …
Blog
Mandukya Karika 3.22
स्वभावेनामृतो यस्य भावो गच्छति मर्त्यताम् ।कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः ॥ २२ ॥ svabhāvenāmṛto yasya bhāvo gacchati martyatām |kṛtakenāmṛtastasya kathaṃ sthāsyati niścalaḥ || 22 …
Mandukya Karika 3.21
न भवत्यमृतं मर्त्यं न मर्त्यममृतं तथा ।प्रकृतेरन्यथाभावो न कथंचिद्भविष्यति ॥ २१ ॥ na bhavatyamṛtaṃ martyaṃ na martyamamṛtaṃ tathā |prakṛteranyathābhāvo na kathaṃcidbhaviṣyati || 21 …
Mandukya Karika 3.20
अजातस्यैव भावस्य जातिमिच्छन्ति वादिनः ।अजातो ह्यमृतो भावो मर्त्यतां कथमेष्यति ॥ २० ॥ ajātasyaiva bhāvasya jātimicchanti vādinaḥ |ajāto hyamṛto bhāvo martyatāṃ kathameṣyati || 20 || 20. The …
Mandukya Karika 3.19
मायया भिद्यते ह्येतन्नान्यथाऽजं कथञ्चन ।तत्त्वतो भिद्यमाने हि मर्त्यताममृतं व्रजेत् ॥ १९ ॥ māyayā bhidyate hyetannānyathā'jaṃ kathañcana |tattvato bhidyamāne hi martyatāmamṛtaṃ vrajet || 19 …
Mandukya Karika 3.18
अद्वैतं परमार्थो हि द्वैतं तद्भेद उच्यते ।तेषाम् उभयथा द्वैतं तेनायं न विरुद्ध्यते ॥ १८ ॥ advaitaṃ paramārtho hi dvaitaṃ tadbheda ucyate |teṣām ubhayathā dvaitaṃ tenāyaṃ na viruddhyate || 18 …