Nephew of Adharlal Sen, one of the Master’s most beloved lay devotees. At about the age of 10, he had seen the Master in their house and touched his feet. After a long interval established contact …
Blog
Sri Ramakrishna saved Swami Turiyananda’s life in Ujjain
Later Swami Turiyananda said: ‘One night in Ujjain, I was sleeping under a tree. A storm came, and suddenly someone touched me. I got up and at once a branch fell on the spot where I had slept.’ Sri …
Continue Reading about Sri Ramakrishna saved Swami Turiyananda’s life in Ujjain →
Brihadaranyaka Upanishad 3.7.23
यो रेतसि तिष्ठन् रेतसोऽन्तरः, यं रेतो न वेद, यस्य रेतः शरीरम्, यो रेतोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः; अदृष्टो द्रष्टा, अश्रुतः श्रोता, अमतो मन्ता, अविज्ञतो विज्ञाता; नान्योऽतोऽस्ति द्रष्टा, …
Brihadaranyaka Upanishad 3.7.22
यो विज्ञाने तिष्ठन्विज्ञानादन्तरः, यं विज्ञानं न वेद, यस्य विज्ञानं शरीरम्, यो विज्ञानमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ २२ ॥ yo vijñāne tiṣṭhanvijñānādantaraḥ, yaṃ vijñānaṃ na veda, yasya …
Brihadaranyaka Upanishad 3.7.21
यस्त्वचि तिष्ठंस्त्वचोऽन्तरः, यं त्वङ् न वेद, यस्य त्वक् शरीरम्, यस्त्वचमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ २१ ॥ yastvaci tiṣṭhaṃstvaco'ntaraḥ, yaṃ tvaṅ na veda, yasya tvak śarīram, …
Brihadaranyaka Upanishad 3.7.20
यो मनसि तिष्ठन्मनसो'न्तरः, यं मनो न वेद, यस्य मनः शरीरम्, यो मनो'न्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ॥ 20 ॥ yo manasi tiṣṭhanmanaso'ntaraḥ, yaṃ mano na veda, yasya manaḥ śarīram, yo mano'ntaro …