Swami Ritajananda grew up in Mylapore, Madras and at the age of 25 joined the Order at Belur Math in 1932 and received mantra-diksha from Shivanandaji. He was given sannyasa-diksha by Swami …
Blog
The Story of Svetaketu – Thou Art That – Chandogya Upanishad
Uddalaka was a great sage. He had a son named Shve-taketu. But the irony is, the sons of great persons are not necessarily great. Fond of play, Shvetaketu always desired to have a good time with his …
Continue Reading about The Story of Svetaketu – Thou Art That – Chandogya Upanishad →
Brihadaranyaka Upanishad 3.8.4
स होवाच, यदूर्ध्वं गार्गि दिवः, यदवाक् पृथिव्याः, यदन्तरा द्यावापृथिवी इमे, यद्भूतं च भवच्च भविष्यच्चेत्याचक्शते, आकाशे तदोतं च प्रोतं चेति ॥ ४ ॥ sa hovāca, yadūrdhvaṃ gārgi divaḥ, yadavāk …
Brihadaranyaka Upanishad 3.8.3
सा होवाच, यदूर्ध्वं याज्ञवल्क्य दिवः, यदवाक् पृथिव्यः, यदन्तरा द्यावापृथिवी इमे, यद्भूतं च भवच्च भविष्यच्चेत्याचक्शते, कस्मिंस्तदोतं च प्रोतं चेति ॥ ३ ॥ sā hovāca, yadūrdhvaṃ yājñavalkya divaḥ, …
Brihadaranyaka Upanishad 3.8.2
सा होवाच, अहं वै त्वा याज्ञवल्क्य यथा काश्यो वा वैदेहो वोग्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वोपोत्तिष्ठेत्, एवमेवाहं त्वा द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम्, तौ …
Brihadaranyaka Upanishad 3.8.1
Now Brahman, which is devoid of hanger etc., unconditioned, immediate and direct, and is within all, has to be described. Hence the present section. Verse 3.8.1: अथ ह वाचक्नव्युवाच, ब्राह्मणा …