कतमे ते त्रयो देवा इति; इम एव त्रयो लोकाः, एषु हीमे सर्वे देवा इति; कतमौ तौ द्वौ देवाविति; अन्नं चैव प्राणश्चेति; कतमो'ध्यर्ध इति; यो'यं पवत इति ॥ ८ ॥ katame te trayo devā iti; ima eva trayo lokāḥ, …
Blog
Brihadaranyaka Upanishad 3.9.7
कतमे षडित्य्; अग्निश्च पृथिवी च वायुश्चान्तरिक्शं चादित्यश्च द्यौश्चैते षड्, एते हीदं सर्वं षडिति ॥ ७ ॥ katame ṣaḍity; agniśca pṛthivī ca vāyuścāntarikśaṃ cādityaśca dyauścaite ṣaḍ, ete hīdaṃ …
Swami Saradeshananda (Gopesh Maharaj)
Pre-monastic name Gopesh Chandra Chakravarty, born in the village of Daspara in Dulali sub-division of Sylhet. In his youth, Gopesh Chandra Chakravorty became close to Indradayal Bhattacharya, later …
Continue Reading about Swami Saradeshananda (Gopesh Maharaj) →
Sant Muktabai
Muktabai, whose name means ‘liberated, was the younger sister of Sant Jnaneshvar, that ‘Ocean of Knowledge’ who is credited with laying the foundation of this Vitthala Bhakti Marga, the Varkari …
Brihadaranyaka Upanishad 3.9.6
कतम इन्द्रः, कतमः प्रजापतिरिति; स्तनयित्नुरेवेन्द्रः, यज्ञः प्रजापतिरिति; कतमः स्तनयित्नुरिति; अशनिरिति; कतमो यज्ञ इति; पशव इति ॥ ६ ॥ katama indraḥ, katamaḥ prajāpatiriti; stanayitnurevendraḥ, …
Brihadaranyaka Upanishad 3.9.5
कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्य, एत आदित्याः, एते हीदं सर्वमाददाना यन्ति; ते यदिदं सर्वमाददाना यन्ति तस्मादादित्या इति ॥ ५ ॥ katama ādityā iti । dvādaśa vai māsāḥ saṃvatsarasya, eta …