यद्वै तन्न विजानाति विजानन्वै तन्न विजानाति, न हि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वान्; न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्विजानीयात् ॥ ३० ॥ yadvai tanna vijānāti vijānanvai …
Blog
Brihadaranyaka Upanishad 4.3.29
यद्वै तन्न स्पृशति स्पृशन्वै तन्न स्पृशति, न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यतेऽविनाशित्वान्; न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यत्स्पृशेत् ॥ २९ ॥ yadvai tanna spṛśati spṛśanvai tanna …
Brihadaranyaka Upanishad 4.3.28
यद्वै तन्न मनुते मन्वानो वै तन्न मनुते, न हि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वान्; न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यन्मन्वीत ॥ २८ ॥ yadvai tanna manute manvāno vai tanna manute, na hi …
Brihadaranyaka Upanishad 4.3.27
यद्वै तन्न शृणोति शृण्वन्वै तन्न शृणोति, न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वान्; न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यच्छृणुयात् ॥ २७ ॥ yadvai tanna śṛṇoti śṛṇvanvai tanna śṛṇoti, na …
Brihadaranyaka Upanishad 4.3.26
यद्वै तन्न वदति, वदन्वै तन्न वदति, न हि वक्तुर्वक्तेर्विपरिलोपो विद्यतेऽविनाशित्वान्; न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्वदेत् ॥ २६ ॥ yadvai tanna vadati, vadanvai tanna vadati, na hi …
Brihadaranyaka Upanishad 4.3.25
यद्वै तन्न रसयते रसयन्वै तन्न रसयते, न हि रसयितू रसयितेर्विपरिलोपो विद्यतेऽविनाशित्वान्; न तु तद्द्वितीयमस्ति ततोऽन्यद्विभक्तं यद्रसयेत् ॥ २५ ॥ yadvai tanna rasayate rasayanvai tanna rasayate, na …