अथ हैनं मनुष्या ऊचुः, ब्रवीतु नो भवानिति; तेभ्यो हैतदेवाक्शरमुवाच द इति; व्यज्ञासिष्टा3 इति; व्यज्ञासिष्मेति होचुः, दत्तेति न आत्थेति; ओमिति होवाच, व्यज्ञासिष्टेति ॥ ३ ॥ atha hainaṃ manuṣyā ūcuḥ, …
Blog
Narayan Chandra Ghosh
Sri Ramakrishna as We Saw Him - Narayan Chandra Ghosh Narayan Chandra Ghosh lived in Alambazar near Dakshineswar. He was a brother-in-law of Mahendra Nath Pal, a devotee of Ramakrishna. Narayan met …
Brihadaranyaka Upanishad 5.2.1
त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः—देवा मनुष्या असुराः; उषित्वा ब्रह्मचर्यं देवा ऊचुः, ब्रवीतु नो भवानिति; तेभ्यो हैतदक्शरमुवाच द इति; व्यज्ञासिष्टा3 इति; व्यज्ञासिष्मेति होचुः, …
Mandukya Karika 4.31-32
आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा ।वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः ॥ ३१ ॥सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ।तस्मादाद्यन्तवत्त्वेन मिथ्यैव खलु ते स्मृताः ॥ ३२ ॥ ādāvante ca yannāsti …
Mandukya Karika 4.30
अनादेरन्तवत्त्वं च संसारस्य न सेत्स्यति ।अनन्तता चाऽऽदिमतो मोक्षस्य न भविष्यति ॥ ३० ॥ anāderantavattvaṃ ca saṃsārasya na setsyati |anantatā cā''dimato mokṣasya na bhaviṣyati || 30 || 30. If …
Bhupendranath Datta: Youngest brother of Swami Vivekananda
Bhupendranath Datta (1880-1961) - Youngest brother of Swamiji in pre-monastic life, scholar, patriot, propagated Marxist sociology, author of many books. Born in Calcutta on 4.9.1880. Passed Entrance …
Continue Reading about Bhupendranath Datta: Youngest brother of Swami Vivekananda →