अस्ति नास्त्यस्ति नास्तीति नास्ति नास्तीति वा पुनः ।चलस्थिरोभयाभावैरावृणोत्येव बालिशः ॥ ८३ ॥ asti nāstyasti nāstīti nāsti nāstīti vā punaḥ |calasthirobhayābhāvairāvṛṇotyeva bāliśaḥ || 83 …
Blog
Swami Premananda
Early Life Sri Ramakrishna used to refer to half a dozen among his disciples as Ishwarakotis (divine and ever free); and to this select group belonged Swami Premananda. Talent and greatness, like …
Mandukya Karika 4.82
सुखमाव्रियते नित्यं दुःखं विव्रियते सदा ।यस्य कस्य च धर्मस्य ग्रहेण भगवानसौ ॥ ८२ ॥ sukhamāvriyate nityaṃ duḥkhaṃ vivriyate sadā |yasya kasya ca dharmasya graheṇa bhagavānasau || 82 || 82. On …
Mandukya Karika 4.81
अजमनिद्रमस्वप्नं प्रभातं भवति स्वयम् ।सकृद्विभातो ह्येवैष धर्म धातुस्वभावतः ॥ ८१ ॥ ajamanidramasvapnaṃ prabhātaṃ bhavati svayam |sakṛdvibhāto hyevaiṣa dharma dhātusvabhāvataḥ || 81 …
Brihadaranyaka Upanishad 5.4.1
तद्वै तदेतदेव तदास—सत्यमेव; स यो हैतं महद्यक्शं प्रथमजं वेद सत्यं ब्रह्मेति, जयतीमाँल्लोकान्; जित इन्न्वसावसत्, य एवमेतं महद्यक्शं प्रथमजं वेद सत्यं ब्रह्मेति; सत्यं ह्येव ब्रह्म ॥ 1 ॥इति चतुर्थं …
Mandukya Karika 4.80
निवृत्तस्याप्रवृत्तस्य निश्चला हि तथा स्थितिः ।विषयः स हि बुद्धानां तत्साम्यमजमद्वयम् ॥ ८० ॥ nivṛttasyāpravṛttasya niścalā hi tathā sthitiḥ |viṣayaḥ sa hi buddhānāṃ tatsāmyamajamadvayam || 80 …