Om! That (Brahman) is infinite, and this (universe) is infinite.The infinite proceeds from the infinite.(Then) taking the infinitude of the infinite (universe),It remains as the infinite (Brahman) …
Blog
Brihadaranyaka Upanishad 5.14.3
प्राणोऽपानो व्यान इत्यष्टावक्शराणि; अष्टाक्शरं ह वा एकं गायत्र्यै पदम्; एतदु हैवास्या एतत्; स यावदिदं प्राणि तावद्ध जयति योऽस्या एतदेवं पदं वेद; अथास्या एतदेव तुरीयं दर्शतं पदं परोरजा य एष तपति; यद्वै …
Chandogya Upanishad 3.2.3
तद्व्यक्षरत्तदादित्यमभितोऽश्रयत्तद्वा एतद्यदेतदादित्यस्य शुक्लं रूपम् ॥ ३.२.३ ॥॥ इति द्वितीयः खण्डः ॥ tadvyakṣarattadādityamabhito'śrayattadvā etadyadetadādityasya śuklaṃ rūpam || 3.2.3 |||| iti …
Narada Parivrajaka Upanishad
Om! O Devas, may we hear with our ears what is auspicious;May we see with our eyes what is auspicious, O ye worthy of worship!May we enjoy the term of life allotted by the Devas,Praising them with our …
Verse 32 – The Story of Monk Nigāma Vāsi Tissa
Pali text, illustration and English translation of Dhammapada verse 32: appamādarato bhikkhu pamāde bhaya dassivā |abhabbo parihāṇāya nibbāṇasseva santike || 32 || 32. …
Continue Reading about Verse 32 – The Story of Monk Nigāma Vāsi Tissa →
Brihadaranyaka Upanishad 5.14.2
ऋचो यजूंषि सामानीत्यष्टावक्शराणि; अष्टाक्शरं ह वा एकं गायत्र्यै पदम्; एतदु हैवास्या एतत्; स यावतीयं त्रयी विद्या तावद्ध जयति योऽस्या एतदेवं पदं वेद ॥ २ ॥ ṛco yajūṃṣi sāmānītyaṣṭāvakśarāṇi; …