स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता द्विस्तावदुत्तरत उदेता दक्षिणतोऽस्तमेता मरुतामेव तावदाधिपत्य्ंस्वाराज्यं पर्येता ॥ ३.९.४ ॥॥ इति नवमः खण्डः ॥ sa yāvadādityaḥ paścādudetā purastādastametā …
Blog
Dhammapada, Verse 203 – The Story of a Lay-Disciple
Pali text, illustration and English translation of Dhammapada verse 203: jighacchāparamā rogā saṅkhāra paramā dukhā |etaṃ ñatvā yathābhūtaṃ nibbāṇaṃ paramaṃ sukhaṃ || 203 || 203. …
Continue Reading about Dhammapada, Verse 203 – The Story of a Lay-Disciple →
Chandogya Upanishad 3.9.3
स य एतदेवममृतं वेद मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति स एतदेव रूपमभिसंविशत्येतस्माद्रूपादुदेति ॥ ३.९.३ ॥ sa ya etadevamamṛtaṃ veda marutāmevaiko bhūtvā somenaiva …
Dhammapada, Verse 202 – The Story of a Young Bride
Pali text, illustration and English translation of Dhammapada verse 202: natthi rāgasamo aggi natthi dosasamo kali |natthi khandhasamā dukkhā natthi santiparaṃ sukhaṃ || 202 || 202. …
Continue Reading about Dhammapada, Verse 202 – The Story of a Young Bride →
Chandogya Upanishad 3.9.2
त एतदेव रूपमभिसंविशन्त्येतस्माद्रूपादुद्यन्ति ॥ ३.९.२ ॥ ta etadeva rūpamabhisaṃviśantyetasmādrūpādudyanti || 3.9.2 || 2. They enter into this [deep black] colour of the sun, and they also come …
Dhammapada, Verse 201 – The Story of the Defeat of the King of Kosala
Pali text, illustration and English translation of Dhammapada verse 201: jayaṃ veraṃ pasavati dukkhaṃ seti parājito |upasanto sukhaṃ seti hitvā jayaparājayaṃ || 201 || 201. Victory …
Continue Reading about Dhammapada, Verse 201 – The Story of the Defeat of the King of Kosala →