दर्शयतश्चैवं प्रत्यक्षानुमाने ॥ २० ॥ darśayataścaivaṃ pratyakṣānumāne || 20 || darśayataḥ—(The two) show; ca—and; evaṃ—thus; pratyakṣa-anumāne—perception and infcrerce- 20. And …
Blog
Dhammapada, Verse 389-390 – The Story of Venerable Sāriputta
Pali text, illustration and English translation of Dhammapada verse 389-390: na brāhmaṇassa pahareyya nā'ssa muñcetha brāhmaṇo |dhī brāhmaṇassa hantāraṃ tato dhī yassa muñcati || 389 ||na …
Continue Reading about Dhammapada, Verse 389-390 – The Story of Venerable Sāriputta →
Brahma Sutra 4.4.19
विकारवर्ति च तथा हि स्थितिमाह ॥ १९ ॥ vikāravarti ca tathā hi sthitimāha || 19 || vikāra-avarti—Which is beyond all effected things; ca—and; tathā—so; hi—because; sthitim—existence; āha—the …
Brahma Sutra 4.4.18
प्रत्यक्षोपदेशादिति, चेत्, न, आधिकारिकमण्डलस्थोक्तेः ॥ १८ ॥ pratyakṣopadeśāditi, cet, na, ādhikārikamaṇḍalasthokteḥ || 18 || pratyakṣa-upadeśāt—On account of direct teaching; iti cet—if it be …
Brahma Sutra 4.4.17
जगद्व्यापारवर्जम्, प्रकरणात्, असंनिहितत्वाच्च ॥ १७ ॥ jagadvyāpāravarjam, prakaraṇāt, asaṃnihitatvācca || 17 || jagadvyāpāravarjam—Except the power of creation etc.; prakaraṇāt—on account of …
Brahma Sutra 4.4.16
स्वाप्ययसंपत्त्योरन्यतरापेक्षम्, आविष्कृतं हि ॥ १६ ॥ svāpyayasaṃpattyoranyatarāpekṣam, āviṣkṛtaṃ hi || 16 || svāpyaya-saṃpattyoḥ—Of deep sleep and absolute union …