न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा |इति मां योऽभिजानाति कर्मभिर्न स बध्यते || 14|| na māṁ karmāṇi limpanti na me karma-phale spṛihāiti māṁ yo ’bhijānāti karmabhir na sa …
Blog
Bhagavad Gita: Chapter 4, Verse 13
चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागश: |तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् || 13|| chātur-varṇyaṁ mayā sṛiṣhṭaṁ guṇa-karma-vibhāgaśhaḥtasya kartāram api māṁ viddhyakartāram …
Bhagavad Gita: Chapter 4, Verse 12
काङ् क्षन्त: कर्मणां सिद्धिं यजन्त इह देवता: |क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा || 12|| kāṅkṣhantaḥ karmaṇāṁ siddhiṁ yajanta iha devatāḥkṣhipraṁ hi mānuṣhe loke siddhir bhavati …
Brahma Sutra 1.4.26
आत्मकृतेः परिणामात् ॥ २६ ॥ ātmakṛteḥ pariṇāmāt || 26 || ātmakṛteḥ—As it created Itself; pariṇāmāt—by undergoing modification. 26. (Brahman is the material cause of the world) because …
Bhagavad Gita 4.11 – Ye Yatha Mam Prapadyante
ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् |मम वर्त्मानुवर्तन्ते मनुष्या: पार्थ सर्वश: || 11|| ye yathā māṁ prapadyante tāns tathaiva bhajāmyahammama vartmānuvartante manuṣhyāḥ pārtha …
Continue Reading about Bhagavad Gita 4.11 – Ye Yatha Mam Prapadyante →
Bhagavad Gita: Chapter 4, Verse 10
वीतरागभयक्रोधा मन्मया मामुपाश्रिता: |बहवो ज्ञानतपसा पूता मद्भावमागता: || 10|| vīta-rāga-bhaya-krodhā man-mayā mām upāśhritāḥbahavo jñāna-tapasā pūtā mad-bhāvam āgatāḥ vīta—free from; …