त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रय: |कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति स: || 20|| tyaktvā karma-phalāsaṅgaṁ nitya-tṛipto nirāśhrayaḥkarmaṇyabhipravṛitto ’pi naiva kiñchit karoti …
Blog
Bhagavad Gita: Chapter 4, Verse 19; Yasya Sarve Samarambhah
यस्य सर्वे समारम्भा: कामसङ्कल्पवर्जिता: |ज्ञानाग्निदग्धकर्माणं तमाहु: पण्डितं बुधा: || 19|| yasya sarve samārambhāḥ kāma-saṅkalpa-varjitāḥjñānāgni-dagdha-karmāṇaṁ tam āhuḥ paṇḍitaṁ …
Continue Reading about Bhagavad Gita: Chapter 4, Verse 19; Yasya Sarve Samarambhah →
Bhagavad Gita: Chapter 4, Verse 18
कर्मण्यकर्म य: पश्येदकर्मणि च कर्म य: |स बुद्धिमान्मनुष्येषु स युक्त: कृत्स्नकर्मकृत् || 18|| karmaṇyakarma yaḥ paśhyed akarmaṇi cha karma yaḥsa buddhimān manuṣhyeṣhu sa yuktaḥ …
Bhagavad Gita: Chapter 4, Verse 17
कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मण: |अकर्मणश्च बोद्धव्यं गहना कर्मणो गति: || 17|| karmaṇo hyapi boddhavyaṁ boddhavyaṁ cha vikarmaṇaḥakarmaṇaśh cha boddhavyaṁ gahanā karmaṇo …
Bhagavad Gita: Chapter 4, Verse 16
किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिता: |तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् || 16|| kiṁ karma kim akarmeti kavayo ’pyatra mohitāḥtat te karma pravakṣhyāmi yaj jñātvā mokṣhyase …
Bhagavad Gita: Chapter 4, Verse 15
एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभि: |कुरु कर्मैव तस्मात्त्वं पूर्वै: पूर्वतरं कृतम् || 15|| evaṁ jñātvā kṛitaṁ karma pūrvair api mumukṣhubhiḥkuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ …