न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभु: |न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते || 14|| na kartṛitvaṁ na karmāṇi lokasya sṛijati prabhuḥna karma-phala-saṅyogaṁ svabhāvas tu …
Blog
Bhagavad Gita: Chapter 5, Verse 13
सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी |नवद्वारे पुरे देही नैव कुर्वन्न कारयन् || 13|| sarva-karmāṇi manasā sannyasyāste sukhaṁ vaśhīnava-dvāre pure dehī naiva kurvan na kārayan sarva—all; …
Bhagavad Gita: Chapter 5, Verse 12
युक्त: कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् |अयुक्त: कामकारेण फले सक्तो निबध्यते || 12|| yuktaḥ karma-phalaṁ tyaktvā śhāntim āpnoti naiṣhṭhikīmayuktaḥ kāma-kāreṇa phale sakto …
Bhagavad Gita: Chapter 5, Verse 11; Kayena Manasa Buddhya
कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि |योगिन: कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये || 11|| kāyena manasā buddhyā kevalair indriyair apiyoginaḥ karma kurvanti saṅgaṁ …
Continue Reading about Bhagavad Gita: Chapter 5, Verse 11; Kayena Manasa Buddhya →
Bhagavad Gita: Chapter 5, Verse 10
ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति य: |लिप्यते न स पापेन पद्मपत्रमिवाम्भसा || 10|| brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karoti yaḥlipyate na sa pāpena padma-patram …
April 30: Unreality of the World
It is not an easy thing to realize the unreality of the world. One cannot have that realization without the grace of God. Cry to Him and pray and you will have His grace. He is right inside. You will …