विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि |शुनि चैव श्वपाके च पण्डिता: समदर्शिन: || 18|| vidyā-vinaya-sampanne brāhmaṇe gavi hastiniśhuni chaiva śhva-pāke cha paṇḍitāḥ …
Continue Reading about Bhagavad Gita 5.18 -Vidya Vinaya Sampanne →
Voice of Vivekananda
By VivekaVani
विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि |शुनि चैव श्वपाके च पण्डिता: समदर्शिन: || 18|| vidyā-vinaya-sampanne brāhmaṇe gavi hastiniśhuni chaiva śhva-pāke cha paṇḍitāḥ …
Continue Reading about Bhagavad Gita 5.18 -Vidya Vinaya Sampanne →
By VivekaVani
ऋतुषु पञ्चविधं सामोपासीत वसन्तो हिंकारः ग्रीष्मः प्रस्तावो वर्षा उद्गीथः शरत्प्रतिहारो हेमन्तो निधनम् ॥ २.५.१ ॥ ṛtuṣu pañcavidhaṃ sāmopāsīta vasanto hiṃkāraḥ grīṣmaḥ prastāvo varṣā udgīthaḥ …
By VivekaVani
तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणा: |गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषा: || 17|| tad-buddhayas tad-ātmānas tan-niṣhṭhās tat-parāyaṇāḥgachchhantyapunar-āvṛittiṁ …
By VivekaVani
अथ यद्यज्ञ इत्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येव यो ज्ञाता तं विन्दतेऽथ यदिष्टमित्याचक्षते ब्रह्मचर्यमेव तद्ब्रह्मचर्येण ह्येवेष्ट्वात्मानमनुविन्दते ॥ ८.५.१ ॥ atha yadyajña ityācakṣate …
By VivekaVani
ज्ञानेन तु तदज्ञानं येषां नाशितमात्मन: |तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् || 16|| jñānena tu tad ajñānaṁ yeṣhāṁ nāśhitam ātmanaḥteṣhām āditya-vaj jñānaṁ prakāśhayati tat param jñānena—by …
By VivekaVani
नादत्ते कस्यचित्पापं न चैव सुकृतं विभु: |अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तव: || 15|| nādatte kasyachit pāpaṁ na chaiva sukṛitaṁ vibhuḥajñānenāvṛitaṁ jñānaṁ tena muhyanti jantavaḥ na—not; …