पुरमेकादशद्वारमजस्यावक्रचेतसः ।अनुष्ठाय न शोचति विमुक्तश्च विमुच्यते । एतद्वै तत् ॥ १॥ puramekādaśa dvāramajasyāvakracetasaḥ .anuṣṭhāya na śocati vimuktaśca vimucyate . etadvai tat .. 1.. There …
Blog
Chandogya Upanishad 5.5.1
पर्जन्यो वाव गौतमाग्निस्तस्य वायुरेव समिदभ्रं धूमो विद्युदर्चिरशनिरङ्गाराह्रादनयो विस्फुलिङ्गाः ॥ ५.५.१ ॥ parjanyo vāva gautamāgnistasya vāyureva samidabhraṃ dhūmo vidyudarciraśaniraṅgārāhrādanayo …
Bhagavad Gita: Chapter 5, Verse 29
भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् |सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति || 29|| bhoktāraṁ yajña-tapasāṁ sarva-loka-maheśhvaramsuhṛidaṁ sarva-bhūtānāṁ jñātvā māṁ śhāntim …
Bhagavad Gita: Chapter 5, Verse 27-28
स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवो: |प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ || 27||यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायण: |विगतेच्छाभयक्रोधो य: सदा मुक्त एव स: || 28|| sparśhān …
Continue Reading about Bhagavad Gita: Chapter 5, Verse 27-28 →
Bhagavad Gita: Chapter 5, Verse 26
कामक्रोधवियुक्तानां यतीनां यतचेतसाम् |अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् || 26|| kāma-krodha-viyuktānāṁ yatīnāṁ yata-chetasāmabhito brahma-nirvāṇaṁ vartate viditātmanām kāma—desires; …
Bhagavad Gita: Chapter 5, Verse 25
लभन्ते ब्रह्मनिर्वाणमृषय: क्षीणकल्मषा: |छिन्नद्वैधा यतात्मान: सर्वभूतहिते रता: || 25|| labhante brahma-nirvāṇam ṛiṣhayaḥ kṣhīṇa-kalmaṣhāḥchhinna-dvaidhā yatātmānaḥ sarva-bhūta-hite …