अस्य विस्रंसमानस्य शरीरस्थस्य देहिनः ।देहाद्विमुच्यमानस्य किमत्र परिशिष्यते । एतद्वै तत् ॥ ४॥ asya visraṃsamānasya śarīrasthasya dehinaḥ .dehādvimucyamānasya kimatra pariśiṣyate . etadvai tat .. …
Blog
Chandogya Upanishad 8.5.4
तद्य एवैतवरं च ण्यं चार्णवौ ब्रह्मलोके ब्रह्मचर्येणानुविन्दन्ति तेषामेवैष ब्रह्मलोकस्तेषां सर्वेषु लोकेषु कामचारो भवति ॥ ८.५.४ ॥॥ इति पञ्चमः खण्डः ॥ tadya evaitavaraṃ ca ṇyaṃ cārṇavau brahmaloke …
May 4: Ultimate Goal of Life is to See God
“Call on the Master with your whole being, and remain pure. The Master is the father, mother, husband, friend and everything…repeat mentally the mantra of the Master that you have received. You may …
Continue Reading about May 4: Ultimate Goal of Life is to See God →
Katha Upanishad 2.2.3
ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ।मध्ये वामनमासीनं विश्वे देवा उपासते ॥ ३॥ ūrdhvaṃ prāṇamunnayatyapānaṃ pratyagasyati .madhye vāmanamāsīnaṃ viśve devā upāsate .. 3.. He it is who sends …
Chandogya Upanishad 8.5.3
अथ यदनाशकायनमित्याचक्षते ब्रह्मचर्यमेव तदेष ह्यात्मा न नश्यति यं ब्रह्मचर्येणानुविन्दतेऽथ यदरण्यायनमित्याचक्षते ब्रह्मचर्यमेव तदरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयं …
May 3: Always Be Optimistic
“What is important is that you never stop trying to do Japam and meditation. You may feel sleepy or otherwise, it doesn’t matter. Sri Ramakrishna is that Yogeshwara, Lord of Yoga. He is also the …