भवन्ति हास्य पशवः पशुमान्भवति य एतदेवं विद्वान्पशुषु पञ्चविधं सामोपास्ते ॥ २.६.२ ॥॥ इति षष्ठः खण्डः ॥ bhavanti hāsya paśavaḥ paśumānbhavati ya etadevaṃ vidvānpaśuṣu pañcavidhaṃ sāmopāste || 2.6.2 …
Blog
June 2: Love of God
Sri Ramakrishna had been invited to visit the homes of his devotees Balaram, Adhar, and Ram in Calcutta. Devotional music had been arranged by Adhar and Ram. The Mater was accompanied in the carriage …
Chandogya Upanishad 8.6.2
तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं चैवमेवैता आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं चामुष्मादादित्यात्प्रतायन्ते ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ताः ॥ …
Katha Upanishad 2.3.1
Banyan of the Universe ऊर्ध्वमूलोऽवाक्शाख एषोऽश्वत्थः सनातनः ।तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन । एतद्वै तत् ॥ १॥ ūrdhvamūlo’vākśākha …
Chandogya Upanishad 5.6.1
पृथिवी वाव गौतमाग्निस्तस्याः संवत्सर एव समिदाकाशो धूमो रात्रिरर्चिर्दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः ॥ ५.६.१ ॥ pṛthivī vāva gautamāgnistasyāḥ saṃvatsara eva samidākāśo dhūmo …
Chandogya Upanishad 2.6.1
पशुषु पञ्चविधं सामोपासीताजा हिंकारोऽवयः प्रस्तावो गाव उद्गीथोऽश्वाः प्रतिहारः पुरुषो निधनम् ॥ २.६.१ ॥ paśuṣu pañcavidhaṃ sāmopāsītājā hiṃkāro'vayaḥ prastāvo gāva udgītho'śvāḥ pratihāraḥ puruṣo …