अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत |अव्यक्तनिधनान्येव तत्र का परिदेवना || 28|| avyaktādīni bhūtāni vyakta-madhyāni bhārataavyakta-nidhanānyeva tatra kā paridevanā avyakta-ādīni—unmanifest …
Blog
Bhagavad Gita: Chapter 2, Verse 27
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च |तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि || 27|| jātasya hi dhruvo mṛityur dhruvaṁ janma mṛitasya chatasmād aparihārye ’rthe na tvaṁ śhochitum …
Bhagavad Gita: Chapter 2, Verse 26
अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् |तथापि त्वं महाबाहो नैवं शोचितुमर्हसि || 26|| atha chainaṁ nitya-jātaṁ nityaṁ vā manyase mṛitamtathāpi tvaṁ mahā-bāho naivaṁ śhochitum arhasi atha—if, …
Bhagavad Gita: Chapter 2, Verse 25
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते |तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि || 25|| avyakto ’yam achintyo ’yam avikāryo ’yam uchyatetasmādevaṁ viditvainaṁ nānuśhochitum …
Bhagavad Gita: Chapter 2, Verse 24
अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च |नित्य: सर्वगत: स्थाणुरचलोऽयं सनातन: || 24|| achchhedyo ’yam adāhyo ’yam akledyo ’śhoṣhya eva chanityaḥ sarva-gataḥ sthāṇur achalo ’yaṁ …
Yajnavalkya and Maitreyi – Swami Vivekananda
Yajnavalkya was a great sage. You know, the Shastras in India enjoin that every man should give up the world when he becomes old. So Yajnavalkya said to his wife, ‘My beloved, here is all my …
Continue Reading about Yajnavalkya and Maitreyi – Swami Vivekananda →