अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिता: |निन्दन्तस्तव सामर्थ्यं ततो दु:खतरं नु किम् || 36|| avāchya-vādānśh cha bahūn vadiṣhyanti tavāhitāḥnindantastava sāmarthyaṁ tato duḥkhataraṁ nu …
Blog
Bhagavad Gita: Chapter 2, Verse 35
भयाद्रणादुपरतं मंस्यन्ते त्वां महारथा: |येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् || 35|| bhayād raṇād uparataṁ mansyante tvāṁ mahā-rathāḥyeṣhāṁ cha tvaṁ bahu-mato bhūtvā yāsyasi …
Bhagavad Gita: Chapter 2, Verse 34
अकीर्तिं चापि भूतानिकथयिष्यन्ति तेऽव्ययाम् |सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते || 34|| akīrtiṁ chāpi bhūtānikathayiṣhyanti te ’vyayāmsambhāvitasya chākīrtirmaraṇād …
Bhagavad Gita: Chapter 2, Verse 33
अथ चेतत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि |तत: स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि || 33|| atha chet tvam imaṁ dharmyaṁ saṅgrāmaṁ na kariṣhyasitataḥ sva-dharmaṁ kīrtiṁ cha hitvā pāpam …
July 27: Love God with All Your Heart
“Weep before the Master, call on him; all will be granted in time. My son, does peace come to the mind without any effort? Call on him and weep with all sincerity. Just see how finely the boat glides …
Continue Reading about July 27: Love God with All Your Heart →
July 26: Friction Is Inevitable
“You know, when pots that are together are moved, friction is inevitable. Do not take it seriously. Misunderstandings are bound to occur sometimes and they are straightened out eventually. It takes …