यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च || 52|| yadā te moha-kalilaṁ buddhir vyatitariṣhyatitadā gantāsi nirvedaṁ śhrotavyasya śhrutasya …
Blog
Bhagavad Gita: Chapter 2, Verse 51
कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिण: |जन्मबन्धविनिर्मुक्ता: पदं गच्छन्त्यनामयम् || 51|| karma-jaṁ buddhi-yuktā hi phalaṁ tyaktvā manīṣhiṇaḥjanma-bandha-vinirmuktāḥ padaṁ …
Bhagavad Gita 2.50 – Yogah Karmasu Kaushalam
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते |तस्माद्योगाय युज्यस्व योग: कर्मसु कौशलम् || 50|| buddhi-yukto jahātīha ubhe sukṛita-duṣhkṛitetasmād yogāya yujyasva yogaḥ karmasu …
Continue Reading about Bhagavad Gita 2.50 – Yogah Karmasu Kaushalam →
Bhagavad Gita: Chapter 2, Verse 49
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय |बुद्धौ शरणमन्विच्छ कृपणा: फलहेतव: || 49|| dūreṇa hy-avaraṁ karma buddhi-yogād dhanañjayabuddhau śharaṇam anvichchha kṛipaṇāḥ …
Bhagavad Gita: Chapter 2, Verse 48
योगस्थ: कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय |सिद्ध्यसिद्ध्यो: समो भूत्वा समत्वं योग उच्यते || 48|| yoga-sthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjayasiddhy-asiddhyoḥ samo bhūtvā samatvaṁ yoga …
Bhagavad Gita: Chapter 2, Verse 47
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि || 47 || karmaṇy-evādhikāras te mā phaleṣhu kadāchanamā karma-phala-hetur bhūr mā te saṅgo …