यदा संहरते चायं कूर्मोऽङ्गानीव सर्वश: |इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता || 58|| yadā sanharate chāyaṁ kūrmo ’ṅgānīva sarvaśhaḥindriyāṇīndriyārthebhyas tasya prajñā …
Blog
Bhagavad Gita: Chapter 2, Verse 57
य: सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् |नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता || 57|| yaḥ sarvatrānabhisnehas tat tat prāpya śhubhāśhubhamnābhinandati na dveṣhṭi tasya prajñā …
Bhagavad Gita: Chapter 2, Verse 56
दु:खेष्वनुद्विग्नमना: सुखेषु विगतस्पृह: |वीतरागभयक्रोध: स्थितधीर्मुनिरुच्यते || 56|| duḥkheṣhv-anudvigna-manāḥ sukheṣhu vigata-spṛihaḥvīta-rāga-bhaya-krodhaḥ sthita-dhīr munir …
Bhagavad Gita: Chapter 2, Verse 55
श्रीभगवानुवाच |प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् |आत्मन्येवात्मना तुष्ट: स्थितप्रज्ञस्तदोच्यते || 55|| śhrī bhagavān uvāchaprajahāti yadā kāmān sarvān pārtha mano-gatānātmany-evātmanā …
Bhagavad Gita: Chapter 2, Verse 54
अर्जुन उवाच |स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव |स्थितधी: किं प्रभाषेत किमासीत व्रजेत किम् || 54|| arjuna uvāchasthita-prajñasya kā bhāṣhā samādhi-sthasya keśhavasthita-dhīḥ kiṁ prabhāṣheta …
Bhagavad Gita: Chapter 2, Verse 53
श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला |समाधावचला बुद्धिस्तदा योगमवाप्स्यसि || 53|| śhruti-vipratipannā te yadā sthāsyati niśhchalāsamādhāv-achalā buddhis tadā yogam …