तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा३इतीन् न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४॥ tasyaiṣa ādeśo yadetadvidyuto vyadyutadāitīn nyamīmiṣadā3 ityadhidaivatam .. 4.. This is the teaching regarding That …
Blog
October 3: Life of Your Life
Keep doing your japam with all your heart. It is good idea to look upon Sri Ramakrishna as your real Mother. In reality, he and the Cosmic Mother Kali are one and the same. He himself is the Gayatri, …
Chandogya Upanishad 5.10.3
अथ य इमे ग्राम इष्टापूर्ते दत्तमित्युपासते ते धूममभिसंभवन्ति धूमाद्रात्रिं रात्रेरपरपक्षमपरपक्षाद्यान्षड्दक्षिणैति मासांस्तान्नैते संवत्सरमभिप्राप्नुवन्ति ॥ ५.१०.३ ॥ atha ya ime grāma iṣṭāpūrte …
Chandogya Upanishad 2.10.3
उद्गीथ इति त्र्यक्षरमुपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवत्यक्षरमतिशिष्यते त्र्यक्षरं तत्समम् ॥ २.१०.३ ॥ udgītha iti tryakṣaramupadrava iti caturakṣaraṃ tribhistribhiḥ samaṃ …
Chandogya Upanishad 8.10.3
स समित्पाणिः पुनरेयाय तं ह प्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्राव्राजीः किमिच्छन्पुनरागम इति स होवाच तद्यद्यपीदं भगवः शरीरमन्धं भवत्यनन्धः स भवति यदि स्राममस्रामो नैवैषोऽस्य दोषेण दुष्यति ॥ ८.१०.३ …
Kena Upanishad 4.3
तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्सह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३॥ tasmādvā indro’titarāmivānyāndevānsahyenannediṣṭhaṃ pasparśa sa hyenatprathamo vidāñcakāra …