स्वप्नवृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।बहिश्चेतोगृहीतं सद्दृष्टं वैतथ्यमेतयोः ॥ ९ ॥जाग्रद्वृत्तावपि त्वन्तश्चेतसा कल्पितं त्वसत् ।बहिश्चेतो गृहीतं सद्युक्तं वैतथ्यमेतयोः ॥ १० …
Blog
Mandukya Karika 2.8
अपूर्वं स्थानिधर्मो हि यथा स्वर्गनिवासिनाम् ।तानयं प्रेक्षते गत्वा यथैवेह सुशिक्षितः ॥ ८ ॥ apūrvaṃ sthānidharmo hi yathā svarganivāsinām |tānayaṃ prekṣate gatvā yathaiveha suśikṣitaḥ || 8 …
Mandukya Karika 2.7
सप्रयोजनता तेषां स्वप्ने विप्रतिपद्यते ।तस्मादाद्यन्तवत्वेन मिथ्यैव खलु ते स्मृताः ॥ ७ ॥ saprayojanatā teṣāṃ svapne vipratipadyate |tasmādādyantavatvena mithyaiva khalu te smṛtāḥ || 7 …
Mandukya Karika 2.6
आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा |वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः || 6 || ādāvante ca yannāsti vartamāne'pi tattathā |vitathaiḥ sadṛśāḥ santo'vitathā iva lakṣitāḥ || 6 …
Mandukya Karika 2.5
स्वप्नजागरितस्थाने ह्येकमाहुर्मनीषिणः ।भेदानां हि समत्वेन प्रसिद्धेनैव हेतुना ॥ ५ ॥ svapnajāgaritasthāne hyekamāhurmanīṣiṇaḥ |bhedānāṃ hi samatvena prasiddhenaiva hetunā || 5 || 5. The …
Mandukya Upanishad 2.4
अन्तःस्थानात्तु भेदानां तस्माज्जागरिते स्मृतम् ।यथा तत्र तथा स्वप्ने संवृतत्वेन भिद्यते ॥ ४ ॥ antaḥsthānāttu bhedānāṃ tasmājjāgarite smṛtam |yathā tatra tathā svapne saṃvṛtatvena bhidyate || 4 …