जीवं कल्पयते पूर्वं वचो भावान्पृथग्विधान् ।बाह्यानाध्यात्मिकांश्चैव यथाविद्यस्तथास्मृतिः ॥ १६ ॥ jīvaṃ kalpayate pūrvaṃ vaco bhāvānpṛthagvidhān |bāhyānādhyātmikāṃścaiva yathāvidyastathāsmṛtiḥ || 16 …
Blog
Mandukya Karika 2.15
अव्यक्ता एव येऽन्तस्तु स्फुटा एव च ये बहिः ।कल्पिता एव ते सर्वे विशेषस्त्विन्द्रियान्तरे ॥ १५ ॥ avyaktā eva ye'ntastu sphuṭā eva ca ye bahiḥ |kalpitā eva te sarve viśeṣastvindriyāntare || 15 …
Mandukya Karika 2.14
चित्तकाला हि येऽन्तस्तु द्वयकालाश्च ये बहिः ।कल्पिता एव ते सर्वे विशेषो नान्यहेतुकः ॥ १४ ॥ cittakālā hi ye'ntastu dvayakālāśca ye bahiḥ |kalpitā eva te sarve viśeṣo nānyahetukaḥ || 14 …
Mandukya Karika 2.13
विकरोत्यपरान्भावानन्तश्चित्ते व्यवस्थितान् ।नियतांश्च बहिश्चित्त एवं कल्पयते प्रभुः ॥ १३ ॥ vikarotyaparānbhāvānantaścitte vyavasthitān |niyatāṃśca bahiścitta evaṃ kalpayate prabhuḥ || 13 …
Mandukya Karika 2.12
कल्पयत्यात्मनाऽऽत्मानमात्मा देवः स्वमायया |स एव बुध्यते भेदानिति वेदान्तनिश्चयः ॥ १२ ॥ kalpayatyātmanā''tmānamātmā devaḥ svamāyayā |sa eva budhyate bhedāniti vedāntaniścayaḥ || 12 || 12. …
Mandukya Karika 2.11
उभयोरपि वैतथ्यं भेदानां स्थानयोर्यदि ।क एतान्बुध्यते भेदान्को वै तेषां विकल्पकः ॥ ११ ॥ ubhayorapi vaitathyaṃ bhedānāṃ sthānayoryadi |ka etānbudhyate bhedāṅko vai teṣāṃ vikalpakaḥ || 11 …