घटादिषु प्रलीनेषु घटाकाशादयो यथा ।आकाशे संप्रलीयन्ते तद्वज्जीवा इहात्मनि ॥ ४ ॥ ghaṭādiṣu pralīneṣu ghaṭākāśādayo yathā |ākāśe saṃpralīyante tadvajjīvā ihātmani || 4 || 4. As on the …
Blog
Brihadaranyaka Upanishad 2.3.4
अथाध्यात्मम्—इदमेव मूर्तं यदन्यत्प्राणाच्च, यश्चायमन्तरात्मन्नाकाशः; एतन्मर्त्यम्, एतत्स्थितम्, एतत्सत्; तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्य, एतस्य स्थितस्य, एतस्य सत एष रसो यच्चक्षुह्, सतो ह्येष रसः …
Brihadaranyaka Upanishad 2.3.3
अथामूर्तम्—वायुश्चान्तरिक्षं च; एतदमृतम्, एतद्यत्, एतत्त्यत्; तस्यैतस्यामूर्तस्य, एतस्यामृतस्य, एतस्य यतः, एतस्य तस्यैष रसो य एष एतस्मिन्मण्डले पुरुषः, तस्य ह्येष रसः—इत्यधिदैवतम् ॥ ३ …
Mandukya Karika 3.2
अतो वक्ष्याम्यकार्पण्यमजाति समतां गतम् ।यथा न जायते किंचित् जायमानं समन्ततः ॥ २ ॥ ato vakṣyāmyakārpaṇyamajāti samatāṃ gatam |yathā na jāyate kiṃcit jāyamānaṃ samantataḥ || 2 || 2. Therefore …
Brihadaranyaka Upanishad 2.3.2
तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्च; एतन्मर्त्यम्, एतत्स्थितम्, एतत्सत्, तस्यैतस्य मूर्तस्य, एतस्य मर्त्यस्य एतस्य स्थितस्य, एतस्य सत एष रसो य एष तपति, सतो ह्येष रसः ॥ २ ॥ tadetanmūrtaṃ …
Brihadaranyaka Upanishad 2.3.1
At the end of the first section it has been said that the vital force is truth. Its secret names also have been explained in connection with those of Brahman, implying thereby that this is the same …