स होवाच: न वा अरे पत्युः कामाय पतिः प्रियो भवति, आत्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवति, आत्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पूत्राणां कामाय पुत्राः प्रिया …
Blog
Brihadaranyaka Upanishad 2.4.4
स होवाच याज्ञवल्क्यः, प्रिया बतारे नः सती प्रियं भाषसे, एहि, आस्स्व, व्याख्यास्यामि ते, व्याचक्षाणस्य तु मे निदिध्यासस्वेति ॥ ४ ॥ sa hovāca yājñavalkyaḥ, priyā batāre naḥ satī priyaṃ bhāṣase, ehi, …
Brihadaranyaka Upanishad 2.4.2
स होवाच मैत्रेयी, यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात्कथं तेनामृता स्यामिति; नेति होवाच याज्ञवल्क्यः, यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात्, अमृतत्वस्य तु नाशास्ति वित्तेनेति ॥ २ …
Brihadaranyaka Upanishad 2.4.1
‘The Self alone is to be meditated upon’ (I. iv. 7); ‘Of all these, this Self alone should be realised” (Ibid.), for ‘It is dearer than a son’ etc. (I. iv. 8).[1] In the course of explanation of …
Unity, the Goal of Religion – Swami Vivekananda
This universe of ours, the universe of the senses, the rational, the intellectual, is bounded on both sides by the illimitable, the unknowable, the ever unknown. Herein is the search, herein are the …
Continue Reading about Unity, the Goal of Religion – Swami Vivekananda →
Mandukya Karika 3.24
नेह नानेति चाऽऽम्नायादिन्द्रोमायाभिरित्यपि ।अजायमानो बहुधा मायया जायते तु सः ॥ २४ ॥ neha nāneti cā''mnāyādindromāyābhirityapi |ajāyamāno bahudhā māyayā jāyate tu saḥ || 24 || 24. From such …