स यथा वीन्̣आयै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय, वीन्̣आयै तु ग्रहन्̣एन—वीन्̣आवादस्̣य वा—शब्द्ō गृहीतः ॥ ९ ॥ sa yathā vīṇāyai vādyamānāyai na bāhyāñchabdāñchaknuyādgrahaṇāya, vīṇāyai tu …
Blog
Brihadaranyaka Upanishad 2.4.8
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय, शङ्खस्य तु ग्रहणेन—शङ्खध्मस्य वा—शब्द्ō गृहीतः ॥ ८ ॥ sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya, śaṅkhasya tu …
Brihadaranyaka Upanishad 2.4.7
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय, शङ्खस्य तु ग्रहणेन—शङ्खध्मस्य वा—शब्द्ō गृहीतः ॥ ८ ॥ sa yathā śaṅkhasya dhmāyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya, śaṅkhasya tu …
Brihadaranyaka Upanishad 2.4.7
स यथा दुन्दुभेर्हन्यमानस्य न बाह्याञ्छब्दाञ्छक्नुयाद्ग्रहणाय, दुन्दुभेस्तु ग्रहणेन—दुन्दुभ्याघातस्य वा—शब्द्ō गृहीतः ॥ ७ ॥ sa yathā dundubherhanyamānasya na bāhyāñchabdāñchaknuyādgrahaṇāya, …
Swami Aparnananda
An initiated disciple of Holy Mother Sri Sarada Devi, he joined the Order in 1917 and received his sannyasa-diksha from Swami Brahmananda Maharaj in 1922. Besides serving at Mayavati and Bombay …
Brihadaranyaka Upanishad 2.4.6
ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद, क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद, लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान्वेद, देवास्तं परादुर्योऽन्यत्रात्मनो देवान्वेद, भूतानि तं …