सञ्जय उवाच ।दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा ।आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ।। 2।। sañjaya uvāchadṛiṣhṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryodhanastadāāchāryamupasaṅgamya rājā …
Blog
Bhagavad Gita: Chapter 1, Verse 1
धृतराष्ट्र उवाच |धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||1|| dhṛitarāśhtra uvāchadharma-kṣhetre kuru-kṣhetre samavetā yuyutsavaḥmāmakāḥ pāṇḍavāśhchaiva …
Srimad Bhagavatam: Canto/Skandha 1
1.2.11 The Supreme Truth to be sought after, is described by enlightened ones as Non-dual Consciousness. It is variously called as Brahman (by the Vedantins) as Paramatman (by the votaries of …
Brihadaranyaka Upanishad 2.5.19
इदं वै तन्मधु दध्यङ्ङाथर्वनोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् ।रूपं रूपं प्रतिरूपो बभूव, तदस्य रूपं प्रतिचक्षणाय ।इन्द्रो मायाभिः पुरुरूप ईयते, युक्ता ह्यस्य हरयः शता दश ॥ इति ।अयं वै हरयः, अयं …
Brihadaranyaka Upanishad 2.5.18
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् ।पुरश्चक्रे द्विपदः, पुरश्चक्रे चतुष्पदः ।पुरः स पक्षी भूत्वा पुरः पुरुष आविशत् ॥ इति ।स वा अयं पुरुषः सर्वासु पूर्सु पुरिशयः; नैनेन …
Brihadaranyaka Upanishad 2.5.17
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽस्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् ।आथर्वणायाश्विना दधीचेऽश्व्यं शिरः प्रत्यरयतम् ।स वां मधु प्रवोचदृतायन् त्वाष्ट्रं यद् दस्रावपि कक्ष्यं वाम् ॥ इति ॥ १७ ॥ idaṃ …